हेलो दोस्तों आज की इस पोस्ट में मैं आपको अनुशासन पर निबंध संस्कृत में बताने वाले हो दोस्तों अगर आप भी स्कूल की छात्र है और आपको अनुशासन पर निबंध चाहिए वह भी संस्कृत में तो आप के लिए यह पोस्ट काफी बेहतरीन साबित हो सकता है बिजली जानते हैं अनुशासन पर निबंध संस्कृत में।
अनुशासन पर संस्कृत निबंध | Essay on Anushasan in Sanskrit
शासनस्य अनुकुलम् आचरणमेव अनुशासन कथ्यते। अस्माकं जीवने अनुशासनस्य महती आवश्यकता अस्ति। यथा शरीरस्य रक्षणाय भोजनम् आवश्यक बौद्धिक विकासाथ ज्ञानम आवश्यकं भवति तथैव आदर्शजीवनाय अनुशासनम् आवश्यकम् अस्ति। तेन बिना जीवन निष्फलं भवति । वाल्यकालात् आरभ्य वृद्धत्वं यावत् अनुशासनम् अतिआवश्यकम् अस्ति। अनुशासनेन एव देश: श्रेष्ठ भवति, समुन्नतिं गच्छति। अनुशासनेन एवं श्रीरामः लोकनायकः मर्यादा पुरुषोत्तमः अभवत् । अनुशासनकारणात एवं राष्ट्रीय स्वयंसेवकसंघः इदानों विश्वप्रसिद्धः जातः। यदि यम् अनुशासिताः भवामः तर्हि स्वकीपगृह ग्राम राज्य देश विश्वञ्च अनुशासितान् कर्तुं शक्नुमः। राष्ट्रस्य उत्थानाय सर्वेषु क्षेत्रेषु अनुशासनं परमावश्यकम् अस्ति।
Other Post :-
- भोज्य पदार्थों के नाम संस्कृत में
- 35 फूलों के नाम संस्कृत और अंग्रेजी भाषा में
- फलों के नाम संस्कृत में
- दीवाली पर संस्कृत निबंध