दीवाली पर संस्कृत निबंध | Essay on Diwali in Sanskrit

हेलो दोस्तो आज की इस पोस्ट में मैं आपको दीपावली पर निबंध वह भी संस्कृत में बताने वाला हूं दोस्त अगर आप स्कूल के छात्र हैं और अपने स्कूल के प्रोजेक्ट के लिए दिवाली पर निबंध वह भी संस्कृत में जानना चाह रहे हैं तो आज की इस पोस्ट में मैं आपको इसी से संबंधित पूरी जानकारी देने वाला हूं



दीवाली पर संस्कृत निबंध | Essay on Diwali in Sanskrit

अस्माकं देशः उत्सवप्रधानदेशः अस्ति । अत्र आवर्ष विविधोत्सवानाम् आयोजनं भवति। तेषु उत्सवेषु ‘दीपोत्सवः

एक: प्रमुख: उत्सवः अस्ति । अयम् उत्सव: दीपावली नाम्नापि प्रसिद्धः अस्ति। अस्य आयोजनं कार्तिकमासस्य अमावस्यां तिथौ भवति । कथास्ति यत् अस्यां तिथौ एव प्रभुः श्रीरामचन्द्रः रावणं हत्वा अयोध्यां प्रत्यागच्छत् । श्रीरामस्य आगमने उल्लासिताः जनाः सर्वत्र दीपं प्रज्वाल्य निशायां तमः दूरमपसारितवन्त:। रात्रिकाल: दीपमालिकाभि: दिवस-रूपेण भातिस्म। तदारभ्य प्रतिवर्षम् अस्यां तिथौ गृहं, नगरञ्च स्वच्छं कृत्वा जनाः दीपं प्रज्वाल्य उत्सवस्य आयोजनम् आनन्देन कुर्वन्ति। प्रतिगृहं लक्ष्म्याः पूजनं भवति । लक्ष्मीगणेशौ सम्पूज्य उपमा: अ जना: समृद्धेः कामनां कुर्वन्ति। बालका: नूतनानि वस्त्राणि धारयन्ति, मिष्ठान्नानि खादन्ति, विस्फोटकानि विस्फोटयन्ति । ‘तमसो मा ज्योतिर्गमय’ इति ते प्रार्थयन्ति ।


Other Post :-


Leave a Comment